Original

विप्रकारान्प्रयुङ्क्ते स्म सुबहून्मम वेश्मनि ।तानुदारतया चाहमक्षमं तस्य दुःसहम् ॥ ३६ ॥

Segmented

विप्रकारान् प्रयुङ्क्ते स्म सु बहून् मे वेश्मनि तान् उदार-तया च अहम् अक्षमम् तस्य दुःसहम्

Analysis

Word Lemma Parse
विप्रकारान् विप्रकार pos=n,g=m,c=2,n=p
प्रयुङ्क्ते प्रयुज् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
उदार उदार pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अक्षमम् क्षम् pos=v,p=1,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
दुःसहम् दुःसह pos=a,g=n,c=2,n=s