Original

युधिष्ठिर उवाच ।अथ केन प्रमाणेन पुंसामादीयते धनम् ।पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति ॥ ११ ॥

Segmented

युधिष्ठिर उवाच अथ केन प्रमाणेन पुंसाम् आदीयते धनम् पुत्र-वत् हि पितुः तस्य कन्या भवितुम् अर्हति

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
केन pos=n,g=n,c=3,n=s
प्रमाणेन प्रमाण pos=n,g=n,c=3,n=s
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
आदीयते आदा pos=v,p=3,n=s,l=lat
धनम् धन pos=n,g=n,c=1,n=s
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
हि हि pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
भवितुम् भू pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat