Original

विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् ।परमाप्नोति संशान्तमचलं दिव्यमक्षरम् ॥ १३ ॥

Segmented

विमुक्तः सर्व-संस्कारैः ततस् ब्रह्म सनातनम् परम् आप्नोति संशान्तम् अचलम् दिव्यम् अक्षरम्

Analysis

Word Lemma Parse
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
संस्कारैः संस्कार pos=n,g=m,c=3,n=p
ततस् ततस् pos=i
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
सनातनम् सनातन pos=a,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
संशान्तम् संशम् pos=va,g=n,c=2,n=s,f=part
अचलम् अचल pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अक्षरम् अक्षर pos=a,g=n,c=2,n=s