Original

तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः ।प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः ॥ ६ ॥

Segmented

तान् आगतान् समीक्ष्य एव धृतराष्ट्रो महीपतिः प्रत्यगृह्णाद् यथान्यायम् विदुरः च महामनाः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
समीक्ष्य समीक्ष् pos=vi
एव एव pos=i
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
प्रत्यगृह्णाद् प्रतिग्रह् pos=v,p=3,n=s,l=lan
यथान्यायम् यथान्यायम् pos=i
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
महामनाः महामनस् pos=a,g=m,c=1,n=s