Original

आकुमारं तदा राजन्नागमत्तत्पुरं विभो ।द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यन्तं धनंजयम् ॥ ९ ॥

Segmented

आकुमारम् तदा राजन्न् आगमत् तत् पुरम् विभो द्रष्टु-कामम् कुरुश्रेष्ठम् प्रयास्यन्तम् धनंजयम्

Analysis

Word Lemma Parse
आकुमारम् आकुमारम् pos=i
तदा तदा pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun
तत् तद् pos=n,g=n,c=1,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s
द्रष्टु द्रष्टु pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
कुरुश्रेष्ठम् कुरुश्रेष्ठ pos=n,g=m,c=2,n=s
प्रयास्यन्तम् प्रया pos=va,g=m,c=2,n=s,f=part
धनंजयम् धनंजय pos=n,g=m,c=2,n=s