Original

व्यास उवाच ।ततः प्रायाद्धूमकेतुर्महात्मा वनस्पतीन्वीरुधश्चावमृद्नन् ।कामाद्धिमान्ते परिवर्तमानः काष्ठातिगो मातरिश्वेव नर्दन् ॥ १० ॥

Segmented

व्यास उवाच ततः प्रायाद् धूमकेतुः महात्मा वनस्पतीन् वीरुधः च अवमृद् कामात् हिम-अन्ते परिवर्तमानः काष्ठ-अतिगः मातरिश्वा इव नर्दन्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
धूमकेतुः धूमकेतु pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
वनस्पतीन् वनस्पति pos=n,g=m,c=2,n=p
वीरुधः वीरुध् pos=n,g=f,c=2,n=p
pos=i
अवमृद् अवमृद् pos=va,g=m,c=1,n=s,f=part
कामात् काम pos=n,g=m,c=5,n=s
हिम हिम pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
परिवर्तमानः परिवृत् pos=va,g=m,c=1,n=s,f=part
काष्ठ काष्ठ pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s
मातरिश्वा मातरिश्वन् pos=n,g=m,c=1,n=s
इव इव pos=i
नर्दन् नर्द् pos=va,g=m,c=1,n=s,f=part