Original

इन्द्र उवाच ।एहि गच्छ प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते ।अयं वै त्वा याजयिता बृहस्पतिस्तथामरं चैव करिष्यतीति ॥ ८ ॥

Segmented

इन्द्र उवाच एहि गच्छ प्रहितो जातवेदो बृहस्पतिम् परिदातुम् मरुत्ते अयम् वै त्वा याजयिता बृहस्पतिस् तथा अमरम् च एव करिष्यति इति

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एहि pos=v,p=2,n=s,l=lot
गच्छ गम् pos=v,p=2,n=s,l=lot
प्रहितो प्रहि pos=va,g=m,c=1,n=s,f=part
जातवेदो जातवेदस् pos=n,g=m,c=8,n=s
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
परिदातुम् परिदा pos=vi
मरुत्ते मरुत्त pos=n,g=m,c=7,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
वै वै pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
याजयिता याजय् pos=v,p=3,n=s,l=lrt
बृहस्पतिस् बृहस्पति pos=n,g=m,c=1,n=s
तथा तथा pos=i
अमरम् अमर pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt
इति इति pos=i