Original

अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च ।प्रपतेद्यशसो दीप्तान्न च लोकानवाप्नुयात् ॥ २२ ॥

Segmented

अनुकम्पितो नरो नार्या पुष्टो रक्षित एव च प्रपतेद् यशसो दीप्तात् न च लोकान् अवाप्नुयात्

Analysis

Word Lemma Parse
अनुकम्पितो अनुकम्प् pos=va,g=m,c=1,n=s,f=part
नरो नर pos=n,g=m,c=1,n=s
नार्या नारी pos=n,g=f,c=3,n=s
पुष्टो पुष् pos=va,g=m,c=1,n=s,f=part
रक्षित रक्ष् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
pos=i
प्रपतेद् प्रपत् pos=v,p=3,n=s,l=vidhilin
यशसो यशस् pos=n,g=n,c=5,n=s
दीप्तात् दीप् pos=va,g=n,c=5,n=s,f=part
pos=i
pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin