Original

जिज्ञासुस्तमृषिश्रेष्ठं किं कुर्याद्विप्रिये कृते ।इति संचिन्त्य दुर्मेधा धर्षयामास तत्पयः ॥ ५ ॥

Segmented

जिज्ञासुस् तम् ऋषि-श्रेष्ठम् किम् कुर्याद् विप्रिये कृते इति संचिन्त्य दुर्मेधा धर्षयामास तत् पयः

Analysis

Word Lemma Parse
जिज्ञासुस् जिज्ञासु pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
विप्रिये विप्रिय pos=n,g=n,c=7,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
दुर्मेधा दुर्मेधस् pos=a,g=m,c=1,n=s
धर्षयामास धर्षय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
पयः पयस् pos=n,g=n,c=2,n=s