Original

जमदग्निरुवाच ।साक्षाद्दृष्टोऽसि मे क्रोध गच्छ त्वं विगतज्वरः ।न ममापकृतं तेऽद्य न मन्युर्विद्यते मम ॥ ९ ॥

Segmented

साक्षाद् दृष्टो ऽसि मे क्रोध गच्छ त्वम् विगत-ज्वरः न मे अपकृतम् ते ऽद्य न मन्युः विद्यते मम

Analysis

Word Lemma Parse
साक्षाद् साक्षात् pos=i
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
क्रोध क्रोध pos=n,g=m,c=8,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
अपकृतम् अपकृ pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s