Original

जनमेजय उवाच ।प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः ।कथमासन्महाराजे धृतराष्ट्रे महात्मनि ॥ १ ॥

Segmented

जनमेजय उवाच प्राप्य राज्यम् महाभागाः पाण्डवा मे पितामहाः कथम् आसन् महा-राजे धृतराष्ट्रे महात्मनि

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राप्य प्राप् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
महाभागाः महाभाग pos=a,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
पितामहाः पितामह pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राजे राज pos=n,g=m,c=7,n=s
धृतराष्ट्रे धृतराष्ट्र pos=n,g=m,c=7,n=s
महात्मनि महात्मन् pos=a,g=m,c=7,n=s