Original

वैशंपायन उवाच ।विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः ।प्रीतिमानभवद्राजा राज्ञो जिष्णोश्च कर्मणा ॥ १ ॥

Segmented

वैशंपायन उवाच विदुरेण एवम् उक्तवान् तु धृतराष्ट्रो जनाधिपः प्रीतिमान् अभवद् राजा राज्ञो जिष्णोः च कर्मणा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विदुरेण विदुर pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
जिष्णोः जिष्णु pos=n,g=m,c=6,n=s
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s