Original

आतस्थे स तपस्तीव्रं पिता तव तपोधनः ।वीटां मुखे समाधाय वायुभक्षोऽभवन्मुनिः ॥ १२ ॥

Segmented

आतस्थे स तपः तीव्रम् पिता तव तपोधनः वीटाम् मुखे समाधाय वायुभक्षो अभवत् मुनिः

Analysis

Word Lemma Parse
आतस्थे आस्था pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s
वीटाम् वीट pos=n,g=f,c=2,n=s
मुखे मुख pos=n,g=n,c=7,n=s
समाधाय समाधा pos=vi
वायुभक्षो वायुभक्ष pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
मुनिः मुनि pos=n,g=m,c=1,n=s