Original

ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शिवः ।ववौ देवसमीपस्थः शीतलोऽतीव भारत ॥ ६ ॥

Segmented

ततो वायुः सुख-स्पर्शः पुण्य-गन्ध-वहः शिवः ववौ देव-समीप-स्थः शीतलो ऽतीव भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
सुख सुख pos=a,comp=y
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
शिवः शिव pos=a,g=m,c=1,n=s
ववौ वा pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
समीप समीप pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
शीतलो शीतल pos=a,g=m,c=1,n=s
ऽतीव अतीव pos=i
भारत भारत pos=n,g=m,c=8,n=s