Original

क्लान्तः शत्रुर्न कौन्तेय लभ्यः पीडयितुं रणे ।पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः ॥ २० ॥

Segmented

क्लान्तः शत्रुः न कौन्तेय लभ्यः पीडयितुम् रणे पीड्यमानो हि कार्त्स्न्येन जह्यात् जीवितम् आत्मनः

Analysis

Word Lemma Parse
क्लान्तः क्लम् pos=va,g=m,c=1,n=s,f=part
शत्रुः शत्रु pos=n,g=m,c=1,n=s
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
लभ्यः लभ् pos=va,g=m,c=1,n=s,f=krtya
पीडयितुम् पीडय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
पीड्यमानो पीडय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
जीवितम् जीवित pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s