Original

कृत्स्नं पञ्चनदं चैव तथैवापरपर्यटम् ।उत्तरज्योतिकं चैव तथा वृन्दाटकं पुरम् ।द्वारपालं च तरसा वशे चक्रे महाद्युतिः ॥ १० ॥

Segmented

कृत्स्नम् पञ्चनदम् च एव तथा एव अपर-पर्यटम् उत्तरज्योतिकम् च एव तथा वृन्दाटकम् पुरम् द्वारपालम् च तरसा वशे चक्रे महा-द्युतिः

Analysis

Word Lemma Parse
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
पञ्चनदम् पञ्चनद pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
अपर अपर pos=n,comp=y
पर्यटम् पर्यट pos=n,g=m,c=2,n=s
उत्तरज्योतिकम् उत्तरज्योतिक pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
वृन्दाटकम् वृन्दाटक pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
द्वारपालम् द्वारपाल pos=n,g=m,c=2,n=s
pos=i
तरसा तरस् pos=n,g=n,c=3,n=s
वशे वश pos=n,g=m,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s