Original

प्रसुप्ते हि यथा सिंहे श्वानस्तत्र समागताः ।भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः ॥ ७ ॥

Segmented

प्रसुप्ते हि यथा सिंहे श्वानः तत्र समागताः भषेयुः सहिताः सर्वे तथा इमे वसुधाधिपाः

Analysis

Word Lemma Parse
प्रसुप्ते प्रस्वप् pos=va,g=m,c=7,n=s,f=part
हि हि pos=i
यथा यथा pos=i
सिंहे सिंह pos=n,g=m,c=7,n=s
श्वानः श्वन् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
भषेयुः भष् pos=v,p=3,n=p,l=vidhilin
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
इमे इदम् pos=n,g=m,c=1,n=p
वसुधाधिपाः वसुधाधिप pos=n,g=m,c=1,n=p