Original

सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयानघे ।अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता ॥ ६ ॥

Segmented

स भाग्याः कुरवः च इमे ये न दग्धाः त्वया अनघे अरिष्टम् व्रज पन्थानम् मद्-अनुध्यान-बृंहिता

Analysis

Word Lemma Parse
pos=i
भाग्याः भाग्य pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
दग्धाः दह् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अनघे अनघ pos=a,g=f,c=8,n=s
अरिष्टम् अरिष्ट pos=a,g=m,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot
पन्थानम् पथिन् pos=n,g=,c=2,n=s
मद् मद् pos=n,comp=y
अनुध्यान अनुध्यान pos=n,comp=y
बृंहिता बृंहय् pos=va,g=f,c=1,n=s,f=part