Original

एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन ।श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम् ।कथ्यमानं त्वया विप्र परं कौतूहलं हि मे ॥ ७ ॥

Segmented

एतद् आचक्ष्व मे सर्वम् विस्तरेण तपोधन श्रोतुम् इच्छामि चरितम् भूरि-द्रविण-तेजस् कथ्यमानम् त्वया विप्र परम् कौतूहलम् हि मे

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
चरितम् चरित pos=n,g=n,c=2,n=s
भूरि भूरि pos=n,comp=y
द्रविण द्रविण pos=n,comp=y
तेजस् तेजस् pos=n,g=m,c=6,n=p
कथ्यमानम् कथय् pos=va,g=n,c=2,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
परम् पर pos=n,g=n,c=1,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s