Original

युधिष्ठिर उवाच ।किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम् ।त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन ॥ ९ ॥

Segmented

युधिष्ठिर उवाच किमर्थम् राज-शार्दूलः सगरः पुत्रम् आत्मजम् त्यक्तवान् दुस्त्यजम् वीरम् तत् मे ब्रूहि तपोधन

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किमर्थम् किमर्थ pos=a,g=m,c=2,n=s
राज राजन् pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
सगरः सगर pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
त्यक्तवान् त्यज् pos=va,g=m,c=1,n=s,f=part
दुस्त्यजम् दुस्त्यज pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
तपोधन तपोधन pos=a,g=m,c=8,n=s