Original

मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः ।पाण्डवानां कुरूणां च लोकस्य च नरर्षभ ॥ २० ॥

Segmented

मा द्रुहः पाण्डवान् राजन् कुरुष्व हितम् आत्मनः पाण्डवानाम् कुरूणाम् च लोकस्य च नर-ऋषभ

Analysis

Word Lemma Parse
मा मा pos=i
द्रुहः द्रुह् pos=v,p=2,n=s,l=lun_unaug
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
हितम् हित pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s