Original

किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च ।अयुध्यमानं धर्मज्ञमेकं हत्वानपत्रपाः ॥ ४ ॥

Segmented

किम् नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु अयुध्यमानम् धर्म-ज्ञम् एकम् हत्वा अनपत्रपाः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
वक्ष्यन्ति वच् pos=v,p=3,n=p,l=lrt
सचिवेषु सचिव pos=n,g=m,c=7,n=p
सुहृत्सु pos=i
अयुध्यमानम् अयुध्यमान pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
अनपत्रपाः अनपत्रप pos=a,g=m,c=1,n=p