Original

दुर्योधने चापि विवर्धमाने युधिष्ठिरे चासुख आत्तराज्ये ।किं न्वद्य कर्तव्यमिति प्रजाभिः शङ्का मिथः संजनिता नराणाम् ॥ ७ ॥

Segmented

दुर्योधने च अपि विवर्धमाने युधिष्ठिरे च असुखे आत्त-राज्ये किम् नु अद्य कर्तव्यम् इति प्रजाभिः शङ्का मिथः संजनिता नराणाम्

Analysis

Word Lemma Parse
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
विवर्धमाने विवृध् pos=va,g=m,c=7,n=s,f=part
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
pos=i
असुखे असुख pos=a,g=m,c=7,n=s
आत्त आदा pos=va,comp=y,f=part
राज्ये राज्य pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
अद्य अद्य pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
प्रजाभिः प्रजा pos=n,g=f,c=3,n=p
शङ्का शङ्का pos=n,g=f,c=1,n=s
मिथः मिथस् pos=i
संजनिता संजनय् pos=va,g=f,c=1,n=s,f=part
नराणाम् नर pos=n,g=m,c=6,n=p