Original

चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना ।अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ॥ २० ॥

Segmented

चातुराश्रम्य-युक्तेन कर्मणा काल-योगिन् अकाम-फल-संयोगात् प्राप्नुवन्ति पराम् गतिम्

Analysis

Word Lemma Parse
चातुराश्रम्य चातुराश्रम्य pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
काल काल pos=n,comp=y
योगिन् योगिन् pos=a,g=n,c=3,n=s
अकाम अकाम pos=a,comp=y
फल फल pos=n,comp=y
संयोगात् संयोग pos=n,g=m,c=5,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s