Original

तव गुर्वर्थकालोऽयमुपपन्नः परंतप ।प्रतिजानीष्व तं कर्तुमतो वेत्स्याम्यहं परम् ॥ ७ ॥

Segmented

तव गुरु-अर्थ-कालः ऽयम् उपपन्नः परंतप प्रतिजानीष्व तम् कर्तुम् अतो वेत्स्यामि अहम् परम्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
गुरु गुरु pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
परंतप परंतप pos=a,g=m,c=8,n=s
प्रतिजानीष्व प्रतिज्ञा pos=v,p=2,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अतो अतस् pos=i
वेत्स्यामि विद् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
परम् पर pos=n,g=n,c=2,n=s