Original

युधिष्ठिर उवाच ।क एष भगवन्दैत्यो महावीर्यस्तपोधन ।कस्य पुत्रोऽथ नप्ता वा एतदिच्छामि वेदितुम् ॥ ६ ॥

Segmented

युधिष्ठिर उवाच क एष भगवन् दैत्यो महा-वीर्यः तपोधन कस्य पुत्रो ऽथ नप्ता वा एतद् इच्छामि वेदितुम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
दैत्यो दैत्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s
कस्य pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
नप्ता नप्तृ pos=n,g=m,c=1,n=s
वा वा pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
वेदितुम् विद् pos=vi