Original

तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिरासृजत् ।बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः ॥ ८ ॥

Segmented

तपसः च मनुम् पुत्रम् भानुम् च अपि अङ्गिरस् असृजत् बृहद्भानुम् तु तम् प्राहुः ब्राह्मणा वेद-पारगाः

Analysis

Word Lemma Parse
तपसः तपस् pos=n,g=m,c=6,n=s
pos=i
मनुम् मनु pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
भानुम् भानु pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अङ्गिरस् अङ्गिरस् pos=n,g=,c=1,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
बृहद्भानुम् बृहद्भानु pos=n,g=m,c=2,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
पारगाः पारग pos=a,g=m,c=1,n=p