Original

न तु गन्धर्वराजस्य सैनिका मन्दचेतसः ।शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा ॥ १० ॥

Segmented

न तु गन्धर्व-राजस्य सैनिका मन्द-चेतसः शक्यन्ते मृदुना श्रेयः प्रतिपादयितुम् तदा

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
गन्धर्व गन्धर्व pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सैनिका सैनिक pos=n,g=m,c=1,n=p
मन्द मन्द pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
शक्यन्ते शक् pos=v,p=3,n=p,l=lat
मृदुना मृदु pos=a,g=m,c=3,n=s
श्रेयः श्रेयस् pos=a,g=n,c=2,n=s
प्रतिपादयितुम् प्रतिपादय् pos=vi
तदा तदा pos=i