Original

ततस्तान्युधि दुर्धर्षः सव्यसाची परंतपः ।सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे ॥ ११ ॥

Segmented

ततस् तान् युधि दुर्धर्षः सव्यसाची परंतपः सान्त्व-पूर्वम् इदम् वाक्यम् उवाच खचरान् रणे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
खचरान् खचर pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s