Original

स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च ।यतः प्रववृते गङ्गा सिद्धचारणसेविता ॥ २० ॥

Segmented

स निवासो ऽभवद् विप्र विष्णोः जिष्णोः तथा एव च यतः प्रववृते गङ्गा सिद्ध-चारण-सेविता

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निवासो निवास pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
विप्र विप्र pos=n,g=m,c=8,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
जिष्णोः जिष्णु pos=n,g=m,c=6,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
यतः यतस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
सेविता सेव् pos=va,g=f,c=1,n=s,f=part