Original

वादित्रं देवविहितं नृलोके यन्न विद्यते ।तदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति ॥ ७ ॥

Segmented

वादित्रम् देव-विहितम् नृ-लोके यत् न विद्यते तद् अर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति

Analysis

Word Lemma Parse
वादित्रम् वादित्र pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
नृ नृ pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
अर्जयस्व अर्जय् pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
श्रेयो श्रेयस् pos=a,g=n,c=1,n=s
वै वै pos=i
ते त्वद् pos=n,g=,c=4,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt