Original

घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः ।अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः ॥ १० ॥

Segmented

घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः अमर्षी बलवान् पार्थः संरम्भी दृढ-विक्रमः

Analysis

Word Lemma Parse
घृणी घृणिन् pos=a,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रमादी प्रमादिन् pos=a,g=m,c=1,n=s
pos=i
आचार्यः आचार्य pos=n,g=m,c=1,n=s
स्थविरो स्थविर pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
संरम्भी संरम्भिन् pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s