Original

पञ्च कोट्योऽथ पत्राणां द्वयोरपि च शाखयोः ।प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः ।आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च ॥ १० ॥

Segmented

पञ्च कोट्यो ऽथ पत्त्राणाम् द्वयोः अपि च शाखयोः प्रचिनुहि अस्य शाखे द्वे याः च अपि अन्याः प्रशाखिकाः आभ्याम् फल-सहस्रे द्वे पञ्च-ऊनम् शतम् एव च

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=f,c=1,n=p
कोट्यो कोटि pos=n,g=f,c=1,n=p
ऽथ अथ pos=i
पत्त्राणाम् पत्त्र pos=n,g=m,c=6,n=p
द्वयोः द्वि pos=n,g=f,c=6,n=d
अपि अपि pos=i
pos=i
शाखयोः शाखा pos=n,g=f,c=6,n=d
प्रचिनुहि प्रचि pos=v,p=2,n=s,l=lot
अस्य इदम् pos=n,g=n,c=6,n=s
शाखे शाखा pos=n,g=f,c=2,n=d
द्वे द्वि pos=n,g=f,c=2,n=d
याः यद् pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
प्रशाखिकाः प्रशाखिका pos=n,g=f,c=1,n=p
आभ्याम् इदम् pos=n,g=f,c=3,n=d
फल फल pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=1,n=d
द्वे द्वि pos=n,g=n,c=1,n=d
पञ्च पञ्चन् pos=n,comp=y
ऊनम् ऊन pos=a,g=n,c=1,n=s
शतम् शत pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i