Original

भैमीमपि नलो राजा भ्राजमानो यथा पुरा ।सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत ॥ १९ ॥

Segmented

भैमीम् अपि नलो राजा भ्राजमानो यथा पुरा सस्वजे स्व-सुतौ च अपि यथावत् प्रत्यनन्दत

Analysis

Word Lemma Parse
भैमीम् भैमी pos=n,g=f,c=2,n=s
अपि अपि pos=i
नलो नल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भ्राजमानो भ्राज् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
पुरा पुरा pos=i
सस्वजे स्वज् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
सुतौ सुत pos=n,g=m,c=2,n=d
pos=i
अपि अपि pos=i
यथावत् यथावत् pos=i
प्रत्यनन्दत प्रतिनन्द् pos=v,p=3,n=s,l=lan