Original

राजर्षेस्तत्र च सरिन्नृगस्य भरतर्षभ ।रम्यतीर्था बहुजला पयोष्णी द्विजसेविता ॥ ४ ॥

Segmented

राज-ऋषेः तत्र च सरित् नृगस्य भरत-ऋषभ रम्य-तीर्था बहु-जला पयोष्णी द्विज-सेविता

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
pos=i
सरित् सरित् pos=n,g=f,c=1,n=s
नृगस्य नृग pos=n,g=m,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
रम्य रम्य pos=a,comp=y
तीर्था तीर्थ pos=n,g=f,c=1,n=s
बहु बहु pos=a,comp=y
जला जल pos=n,g=f,c=1,n=s
पयोष्णी पयोष्णी pos=n,g=f,c=1,n=s
द्विज द्विज pos=n,comp=y
सेविता सेव् pos=va,g=f,c=1,n=s,f=part