Original

वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः ।वनस्थांस्तानयं हन्तुमिच्छन्प्राणैर्विमोक्ष्यते ॥ ५ ॥

Segmented

वार्यताम् साधु अयम् मूढः शमम् गच्छतु ते सुतः वन-स्थान् तान् अयम् हन्तुम् इच्छन् प्राणैः विमोक्ष्यते

Analysis

Word Lemma Parse
वार्यताम् वारय् pos=v,p=3,n=s,l=lot
साधु साधु pos=a,g=n,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
शमम् शम pos=n,g=m,c=2,n=s
गच्छतु गम् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
वन वन pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
हन्तुम् हन् pos=vi
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
प्राणैः प्राण pos=n,g=m,c=3,n=p
विमोक्ष्यते विमुच् pos=v,p=3,n=s,l=lrt