Original

यथाह विदुरः प्राज्ञो यथा भीष्मो यथा वयम् ।यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् ॥ ६ ॥

Segmented

यथा आह विदुरः प्राज्ञो यथा भीष्मो यथा वयम् यथा कृपः च द्रोणः च तथा साधु विधीयताम्

Analysis

Word Lemma Parse
यथा यथा pos=i
आह अह् pos=v,p=3,n=s,l=lit
विदुरः विदुर pos=n,g=m,c=1,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
यथा यथा pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
यथा यथा pos=i
वयम् मद् pos=n,g=,c=1,n=p
यथा यथा pos=i
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
साधु साधु pos=a,g=n,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot