Original

येन वीरः कुरुक्षेत्रमभ्यरक्षत्परंतपः ।अमुञ्चद्धनुषस्तस्य ज्यामक्षय्यां युधिष्ठिरः ॥ १८ ॥

Segmented

येन वीरः कुरुक्षेत्रम् अभ्यरक्षत् परंतपः अमुञ्चद् धनुषः तस्य ज्याम् अक्षय्याम् युधिष्ठिरः

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
वीरः वीर pos=n,g=m,c=1,n=s
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
अभ्यरक्षत् अभिरक्ष् pos=v,p=3,n=s,l=lan
परंतपः परंतप pos=a,g=m,c=1,n=s
अमुञ्चद् मुच् pos=v,p=3,n=s,l=lan
धनुषः धनुस् pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
ज्याम् ज्या pos=n,g=f,c=2,n=s
अक्षय्याम् अक्षय्य pos=a,g=f,c=2,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s