Original

तं विकर्णः शरैस्तीक्ष्णैर्गार्ध्रपत्रैरजिह्मगैः ।विव्याध परवीरघ्नमर्जुनं धृतराष्ट्रजः ॥ २३ ॥

Segmented

तम् विकर्णः शरैः तीक्ष्णैः गार्ध्र-पत्रैः अजिह्मगैः विव्याध पर-वीर-घ्नम् अर्जुनम् धृतराष्ट्र-जः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
गार्ध्र गार्ध्र pos=a,comp=y
पत्रैः पत्त्र pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जः pos=a,g=m,c=1,n=s