Original

न चापि वयमुग्रेण कर्मणा वचनेन वा ।वित्रस्ताः प्रणमामेह भयादपि शतक्रतोः ॥ १२ ॥

Segmented

न च अपि वयम् उग्रेण कर्मणा वचनेन वा वित्रस्ताः प्रणमाम इह भयाद् अपि शतक्रतोः

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
वयम् मद् pos=n,g=,c=1,n=p
उग्रेण उग्र pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
वचनेन वचन pos=n,g=n,c=3,n=s
वा वा pos=i
वित्रस्ताः वित्रस् pos=va,g=m,c=1,n=p,f=part
प्रणमाम प्रणम् pos=v,p=1,n=p,l=lot
इह इह pos=i
भयाद् भय pos=n,g=n,c=5,n=s
अपि अपि pos=i
शतक्रतोः शतक्रतु pos=n,g=m,c=5,n=s