Original

पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवस्पृशम् ।हत्वा कुरून्ग्रामजन्ये वासुदेवसहायवान् ॥ ४ ॥

Segmented

पुत्रः ते पृथिवीम् जेता यशः च अस्य दिव-स्पृशम् हत्वा कुरून् ग्राम-जन् वासुदेव-सहायवान्

Analysis

Word Lemma Parse
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
जेता जि pos=v,p=3,n=s,l=lrt
यशः यशस् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दिव दिव pos=n,comp=y
स्पृशम् स्पृश pos=a,g=n,c=1,n=s
हत्वा हन् pos=vi
कुरून् कुरु pos=n,g=m,c=2,n=p
ग्राम ग्राम pos=n,comp=y
जन् जन् pos=va,g=m,c=7,n=s,f=krtya
वासुदेव वासुदेव pos=n,comp=y
सहायवान् सहायवत् pos=a,g=m,c=1,n=s