Original

यदि जानाति मां राजा धर्मात्मा संशितव्रतः ।कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति ॥ २१ ॥

Segmented

यदि जानाति माम् राजा धर्म-आत्मा संशित-व्रतः कुन्त्याः प्रथम-जम् पुत्रम् न स राज्यम् ग्रहीष्यति

Analysis

Word Lemma Parse
यदि यदि pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
प्रथम प्रथम pos=a,comp=y
जम् pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
ग्रहीष्यति ग्रह् pos=v,p=3,n=s,l=lrt