Original

होत्रवाहन उवाच ।रामं द्रक्ष्यसि वत्से त्वं जामदग्न्यं महावने ।उग्रे तपसि वर्तन्तं सत्यसंधं महाबलम् ॥ १ ॥

Segmented

होत्रवाहन उवाच रामम् द्रक्ष्यसि वत्से त्वम् जामदग्न्यम् महा-वने उग्रे तपसि वर्तन्तम् सत्य-संधम् महा-बलम्

Analysis

Word Lemma Parse
होत्रवाहन होत्रवाहन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
वत्से वत्सा pos=n,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
जामदग्न्यम् जामदग्न्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
उग्रे उग्र pos=a,g=n,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
वर्तन्तम् वृत् pos=va,g=m,c=2,n=s,f=part
सत्य सत्य pos=a,comp=y
संधम् संधा pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s