Original

क्व संप्रति महाबाहो जामदग्न्यः प्रतापवान् ।अकृतव्रण शक्यो वै द्रष्टुं वेदविदां वरः ॥ ११ ॥

Segmented

क्व संप्रति महा-बाहो जामदग्न्यः प्रतापवान् अकृतव्रण शक्यो वै द्रष्टुम् वेद-विदाम् वरः

Analysis

Word Lemma Parse
क्व क्व pos=i
संप्रति सम्प्रति pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अकृतव्रण अकृतव्रण pos=n,g=m,c=8,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
वै वै pos=i
द्रष्टुम् दृश् pos=vi
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s