Original

होत्रवाहन उवाच ।दौहित्रीयं मम विभो काशिराजसुता शुभा ।ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानघ ॥ १५ ॥

Segmented

होत्रवाहन उवाच दौहित्री इयम् मम विभो काशिराज-सुता शुभा ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्याम् सह अनघ

Analysis

Word Lemma Parse
होत्रवाहन होत्रवाहन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दौहित्री दौहित्री pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s
काशिराज काशिराज pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
स्वयंवरे स्वयंवर pos=n,g=m,c=7,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
भगिनीभ्याम् भगिनी pos=n,g=f,c=3,n=d
सह सह pos=i
अनघ अनघ pos=a,g=m,c=8,n=s