Original

इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता ।अम्बिकाम्बालिके त्वन्ये यवीयस्यौ तपोधन ॥ १६ ॥

Segmented

इयम् अम्बा इति विख्याता ज्येष्ठा काशि-पत्युः सुता अम्बिका-अम्बालिके तु अन्ये यवीयस्यौ तपोधन

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
अम्बा अम्बा pos=n,g=f,c=1,n=s
इति इति pos=i
विख्याता विख्या pos=va,g=f,c=1,n=s,f=part
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
काशि काशि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
अम्बिका अम्बिका pos=n,comp=y
अम्बालिके अम्बालिका pos=n,g=f,c=1,n=d
तु तु pos=i
अन्ये अन्य pos=n,g=f,c=1,n=d
यवीयस्यौ यवीयस् pos=a,g=f,c=1,n=d
तपोधन तपोधन pos=a,g=m,c=8,n=s