Original

ततः किल महावीर्यो भीष्मः शांतनवो नृपान् ।अवाक्षिप्य महातेजास्तिस्रः कन्या जहार ताः ॥ १८ ॥

Segmented

ततः किल महा-वीर्यः भीष्मः शांतनवो नृपान् अवाक्षिप्य महा-तेजाः तिस्रः कन्या जहार ताः

Analysis

Word Lemma Parse
ततः ततस् pos=i
किल किल pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
नृपान् नृप pos=n,g=m,c=2,n=p
अवाक्षिप्य अवाक्षिप् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तिस्रः त्रि pos=n,g=f,c=2,n=p
कन्या कन्या pos=n,g=f,c=2,n=p
जहार हृ pos=v,p=3,n=s,l=lit
ताः तद् pos=n,g=f,c=2,n=p