Original

निर्जित्य पृथिवीपालानथ भीष्मो गजाह्वयम् ।आजगाम विशुद्धात्मा कन्याभिः सह भारत ॥ १९ ॥

Segmented

निर्जित्य पृथिवीपालान् अथ भीष्मो गजाह्वयम् आजगाम विशुद्ध-आत्मा कन्याभिः सह भारत

Analysis

Word Lemma Parse
निर्जित्य निर्जि pos=vi
पृथिवीपालान् पृथिवीपाल pos=n,g=m,c=2,n=p
अथ अथ pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
गजाह्वयम् गजाह्वय pos=n,g=n,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कन्याभिः कन्या pos=n,g=f,c=3,n=p
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s