Original

अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः ।कन्येयं मुदिता विप्र काले वचनमब्रवीत् ॥ २४ ॥

Segmented

अनुज्ञाता तु भीष्मेण शाल्वम् सौभ-पतिम् ततः कन्या इयम् मुदिता विप्र काले वचनम् अब्रवीत्

Analysis

Word Lemma Parse
अनुज्ञाता अनुज्ञा pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
सौभ सौभ pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
ततः ततस् pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
मुदिता मुद् pos=va,g=f,c=1,n=s,f=part
विप्र विप्र pos=n,g=m,c=8,n=s
काले काल pos=n,g=m,c=7,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan