Original

प्रत्याचख्यौ च शाल्वोऽपि चारित्रस्याभिशङ्कितः ।सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम् ॥ २६ ॥

Segmented

प्रत्याचख्यौ च शाल्वो ऽपि चारित्रस्य अभिशङ्कितः सा इयम् तपः-वनम् प्राप्ता तापस्ये ऽभिरता भृशम्

Analysis

Word Lemma Parse
प्रत्याचख्यौ प्रत्याख्या pos=v,p=3,n=s,l=lit
pos=i
शाल्वो शाल्व pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
चारित्रस्य चारित्र pos=n,g=n,c=6,n=s
अभिशङ्कितः अभिशङ्क् pos=va,g=m,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
तापस्ये तापस्य pos=n,g=n,c=7,n=s
ऽभिरता अभिरम् pos=va,g=f,c=1,n=s,f=part
भृशम् भृशम् pos=i